सुबन्तावली ?असत्करत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसत्करत्वम् असत्करत्वे असत्करत्वानि
सम्बोधनम्असत्करत्व असत्करत्वे असत्करत्वानि
द्वितीयाअसत्करत्वम् असत्करत्वे असत्करत्वानि
तृतीयाअसत्करत्वेन असत्करत्वाभ्याम् असत्करत्वैः
चतुर्थीअसत्करत्वाय असत्करत्वाभ्याम् असत्करत्वेभ्यः
पञ्चमीअसत्करत्वात् असत्करत्वाभ्याम् असत्करत्वेभ्यः
षष्ठीअसत्करत्वस्य असत्करत्वयोः असत्करत्वानाम्
सप्तमीअसत्करत्वे असत्करत्वयोः असत्करत्वेषु

समास असत्करत्व

अव्यय ॰असत्करत्वम् ॰असत्करत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria