सुबन्तावली ?असमशर

Roma

पुमान्एकद्विबहु
प्रथमाअसमशरः असमशरौ असमशराः
सम्बोधनम्असमशर असमशरौ असमशराः
द्वितीयाअसमशरम् असमशरौ असमशरान्
तृतीयाअसमशरेण असमशराभ्याम् असमशरैः असमशरेभिः
चतुर्थीअसमशराय असमशराभ्याम् असमशरेभ्यः
पञ्चमीअसमशरात् असमशराभ्याम् असमशरेभ्यः
षष्ठीअसमशरस्य असमशरयोः असमशराणाम्
सप्तमीअसमशरे असमशरयोः असमशरेषु

समास असमशर

अव्यय ॰असमशरम् ॰असमशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria