सुबन्तावली ?असज्जितात्मना

Roma

स्त्रीएकद्विबहु
प्रथमाअसज्जितात्मना असज्जितात्मने असज्जितात्मनाः
सम्बोधनम्असज्जितात्मने असज्जितात्मने असज्जितात्मनाः
द्वितीयाअसज्जितात्मनाम् असज्जितात्मने असज्जितात्मनाः
तृतीयाअसज्जितात्मनया असज्जितात्मनाभ्याम् असज्जितात्मनाभिः
चतुर्थीअसज्जितात्मनायै असज्जितात्मनाभ्याम् असज्जितात्मनाभ्यः
पञ्चमीअसज्जितात्मनायाः असज्जितात्मनाभ्याम् असज्जितात्मनाभ्यः
षष्ठीअसज्जितात्मनायाः असज्जितात्मनयोः असज्जितात्मनानाम्
सप्तमीअसज्जितात्मनायाम् असज्जितात्मनयोः असज्जितात्मनासु

अव्यय ॰असज्जितात्मनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria