सुबन्तावली ?असङ्गवत्

Roma

पुमान्एकद्विबहु
प्रथमाअसङ्गवान् असङ्गवन्तौ असङ्गवन्तः
सम्बोधनम्असङ्गवन् असङ्गवन्तौ असङ्गवन्तः
द्वितीयाअसङ्गवन्तम् असङ्गवन्तौ असङ्गवतः
तृतीयाअसङ्गवता असङ्गवद्भ्याम् असङ्गवद्भिः
चतुर्थीअसङ्गवते असङ्गवद्भ्याम् असङ्गवद्भ्यः
पञ्चमीअसङ्गवतः असङ्गवद्भ्याम् असङ्गवद्भ्यः
षष्ठीअसङ्गवतः असङ्गवतोः असङ्गवताम्
सप्तमीअसङ्गवति असङ्गवतोः असङ्गवत्सु

समास असङ्गवत्

अव्यय ॰असङ्गवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria