Declension table of ?asaṃyutahastā

Deva

FeminineSingularDualPlural
Nominativeasaṃyutahastā asaṃyutahaste asaṃyutahastāḥ
Vocativeasaṃyutahaste asaṃyutahaste asaṃyutahastāḥ
Accusativeasaṃyutahastām asaṃyutahaste asaṃyutahastāḥ
Instrumentalasaṃyutahastayā asaṃyutahastābhyām asaṃyutahastābhiḥ
Dativeasaṃyutahastāyai asaṃyutahastābhyām asaṃyutahastābhyaḥ
Ablativeasaṃyutahastāyāḥ asaṃyutahastābhyām asaṃyutahastābhyaḥ
Genitiveasaṃyutahastāyāḥ asaṃyutahastayoḥ asaṃyutahastānām
Locativeasaṃyutahastāyām asaṃyutahastayoḥ asaṃyutahastāsu

Adverb -asaṃyutahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria