Declension table of ?asaṃyatātmanī

Deva

FeminineSingularDualPlural
Nominativeasaṃyatātmanī asaṃyatātmanyau asaṃyatātmanyaḥ
Vocativeasaṃyatātmani asaṃyatātmanyau asaṃyatātmanyaḥ
Accusativeasaṃyatātmanīm asaṃyatātmanyau asaṃyatātmanīḥ
Instrumentalasaṃyatātmanyā asaṃyatātmanībhyām asaṃyatātmanībhiḥ
Dativeasaṃyatātmanyai asaṃyatātmanībhyām asaṃyatātmanībhyaḥ
Ablativeasaṃyatātmanyāḥ asaṃyatātmanībhyām asaṃyatātmanībhyaḥ
Genitiveasaṃyatātmanyāḥ asaṃyatātmanyoḥ asaṃyatātmanīnām
Locativeasaṃyatātmanyām asaṃyatātmanyoḥ asaṃyatātmanīṣu

Compound asaṃyatātmani - asaṃyatātmanī -

Adverb -asaṃyatātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria