सुबन्तावली ?अर्वाक्पञ्चाश

Roma

पुमान्एकद्विबहु
प्रथमाअर्वाक्पञ्चाशः अर्वाक्पञ्चाशौ अर्वाक्पञ्चाशाः
सम्बोधनम्अर्वाक्पञ्चाश अर्वाक्पञ्चाशौ अर्वाक्पञ्चाशाः
द्वितीयाअर्वाक्पञ्चाशम् अर्वाक्पञ्चाशौ अर्वाक्पञ्चाशान्
तृतीयाअर्वाक्पञ्चाशेन अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशैः अर्वाक्पञ्चाशेभिः
चतुर्थीअर्वाक्पञ्चाशाय अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशेभ्यः
पञ्चमीअर्वाक्पञ्चाशात् अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशेभ्यः
षष्ठीअर्वाक्पञ्चाशस्य अर्वाक्पञ्चाशयोः अर्वाक्पञ्चाशानाम्
सप्तमीअर्वाक्पञ्चाशे अर्वाक्पञ्चाशयोः अर्वाक्पञ्चाशेषु

समास अर्वाक्पञ्चाश

अव्यय ॰अर्वाक्पञ्चाशम् ॰अर्वाक्पञ्चाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria