सुबन्तावली ?अर्थसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्थसम्भवा अर्थसम्भवे अर्थसम्भवाः
सम्बोधनम्अर्थसम्भवे अर्थसम्भवे अर्थसम्भवाः
द्वितीयाअर्थसम्भवाम् अर्थसम्भवे अर्थसम्भवाः
तृतीयाअर्थसम्भवया अर्थसम्भवाभ्याम् अर्थसम्भवाभिः
चतुर्थीअर्थसम्भवायै अर्थसम्भवाभ्याम् अर्थसम्भवाभ्यः
पञ्चमीअर्थसम्भवायाः अर्थसम्भवाभ्याम् अर्थसम्भवाभ्यः
षष्ठीअर्थसम्भवायाः अर्थसम्भवयोः अर्थसम्भवानाम्
सप्तमीअर्थसम्भवायाम् अर्थसम्भवयोः अर्थसम्भवासु

अव्यय ॰अर्थसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria