सुबन्तावली ?अर्थसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाअर्थसम्भवः अर्थसम्भवौ अर्थसम्भवाः
सम्बोधनम्अर्थसम्भव अर्थसम्भवौ अर्थसम्भवाः
द्वितीयाअर्थसम्भवम् अर्थसम्भवौ अर्थसम्भवान्
तृतीयाअर्थसम्भवेन अर्थसम्भवाभ्याम् अर्थसम्भवैः अर्थसम्भवेभिः
चतुर्थीअर्थसम्भवाय अर्थसम्भवाभ्याम् अर्थसम्भवेभ्यः
पञ्चमीअर्थसम्भवात् अर्थसम्भवाभ्याम् अर्थसम्भवेभ्यः
षष्ठीअर्थसम्भवस्य अर्थसम्भवयोः अर्थसम्भवानाम्
सप्तमीअर्थसम्भवे अर्थसम्भवयोः अर्थसम्भवेषु

समास अर्थसम्भव

अव्यय ॰अर्थसम्भवम् ॰अर्थसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria