Declension table of ?arthāpita

Deva

NeuterSingularDualPlural
Nominativearthāpitam arthāpite arthāpitāni
Vocativearthāpita arthāpite arthāpitāni
Accusativearthāpitam arthāpite arthāpitāni
Instrumentalarthāpitena arthāpitābhyām arthāpitaiḥ
Dativearthāpitāya arthāpitābhyām arthāpitebhyaḥ
Ablativearthāpitāt arthāpitābhyām arthāpitebhyaḥ
Genitivearthāpitasya arthāpitayoḥ arthāpitānām
Locativearthāpite arthāpitayoḥ arthāpiteṣu

Compound arthāpita -

Adverb -arthāpitam -arthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria