Declension table of ?arjitavat

Deva

MasculineSingularDualPlural
Nominativearjitavān arjitavantau arjitavantaḥ
Vocativearjitavan arjitavantau arjitavantaḥ
Accusativearjitavantam arjitavantau arjitavataḥ
Instrumentalarjitavatā arjitavadbhyām arjitavadbhiḥ
Dativearjitavate arjitavadbhyām arjitavadbhyaḥ
Ablativearjitavataḥ arjitavadbhyām arjitavadbhyaḥ
Genitivearjitavataḥ arjitavatoḥ arjitavatām
Locativearjitavati arjitavatoḥ arjitavatsu

Compound arjitavat -

Adverb -arjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria