Declension table of ?ariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeariṣyamāṇam ariṣyamāṇe ariṣyamāṇāni
Vocativeariṣyamāṇa ariṣyamāṇe ariṣyamāṇāni
Accusativeariṣyamāṇam ariṣyamāṇe ariṣyamāṇāni
Instrumentalariṣyamāṇena ariṣyamāṇābhyām ariṣyamāṇaiḥ
Dativeariṣyamāṇāya ariṣyamāṇābhyām ariṣyamāṇebhyaḥ
Ablativeariṣyamāṇāt ariṣyamāṇābhyām ariṣyamāṇebhyaḥ
Genitiveariṣyamāṇasya ariṣyamāṇayoḥ ariṣyamāṇānām
Locativeariṣyamāṇe ariṣyamāṇayoḥ ariṣyamāṇeṣu

Compound ariṣyamāṇa -

Adverb -ariṣyamāṇam -ariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria