सुबन्तावली ?अर्धेन्दुमौलि

Roma

पुमान्एकद्विबहु
प्रथमाअर्धेन्दुमौलिः अर्धेन्दुमौली अर्धेन्दुमौलयः
सम्बोधनम्अर्धेन्दुमौले अर्धेन्दुमौली अर्धेन्दुमौलयः
द्वितीयाअर्धेन्दुमौलिम् अर्धेन्दुमौली अर्धेन्दुमौलीन्
तृतीयाअर्धेन्दुमौलिना अर्धेन्दुमौलिभ्याम् अर्धेन्दुमौलिभिः
चतुर्थीअर्धेन्दुमौलये अर्धेन्दुमौलिभ्याम् अर्धेन्दुमौलिभ्यः
पञ्चमीअर्धेन्दुमौलेः अर्धेन्दुमौलिभ्याम् अर्धेन्दुमौलिभ्यः
षष्ठीअर्धेन्दुमौलेः अर्धेन्दुमौल्योः अर्धेन्दुमौलीनाम्
सप्तमीअर्धेन्दुमौलौ अर्धेन्दुमौल्योः अर्धेन्दुमौलिषु

समास अर्धेन्दुमौलि

अव्यय ॰अर्धेन्दुमौलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria