Declension table of ?ardhasamavṛttā

Deva

FeminineSingularDualPlural
Nominativeardhasamavṛttā ardhasamavṛtte ardhasamavṛttāḥ
Vocativeardhasamavṛtte ardhasamavṛtte ardhasamavṛttāḥ
Accusativeardhasamavṛttām ardhasamavṛtte ardhasamavṛttāḥ
Instrumentalardhasamavṛttayā ardhasamavṛttābhyām ardhasamavṛttābhiḥ
Dativeardhasamavṛttāyai ardhasamavṛttābhyām ardhasamavṛttābhyaḥ
Ablativeardhasamavṛttāyāḥ ardhasamavṛttābhyām ardhasamavṛttābhyaḥ
Genitiveardhasamavṛttāyāḥ ardhasamavṛttayoḥ ardhasamavṛttānām
Locativeardhasamavṛttāyām ardhasamavṛttayoḥ ardhasamavṛttāsu

Adverb -ardhasamavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria