सुबन्तावली ?अर्धरथ

Roma

पुमान्एकद्विबहु
प्रथमाअर्धरथः अर्धरथौ अर्धरथाः
सम्बोधनम्अर्धरथ अर्धरथौ अर्धरथाः
द्वितीयाअर्धरथम् अर्धरथौ अर्धरथान्
तृतीयाअर्धरथेन अर्धरथाभ्याम् अर्धरथैः अर्धरथेभिः
चतुर्थीअर्धरथाय अर्धरथाभ्याम् अर्धरथेभ्यः
पञ्चमीअर्धरथात् अर्धरथाभ्याम् अर्धरथेभ्यः
षष्ठीअर्धरथस्य अर्धरथयोः अर्धरथानाम्
सप्तमीअर्धरथे अर्धरथयोः अर्धरथेषु

समास अर्धरथ

अव्यय ॰अर्धरथम् ॰अर्धरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria