सुबन्तावली ?अर्धलक्ष्मीहरि

Roma

पुमान्एकद्विबहु
प्रथमाअर्धलक्ष्मीहरिः अर्धलक्ष्मीहरी अर्धलक्ष्मीहरयः
सम्बोधनम्अर्धलक्ष्मीहरे अर्धलक्ष्मीहरी अर्धलक्ष्मीहरयः
द्वितीयाअर्धलक्ष्मीहरिम् अर्धलक्ष्मीहरी अर्धलक्ष्मीहरीन्
तृतीयाअर्धलक्ष्मीहरिणा अर्धलक्ष्मीहरिभ्याम् अर्धलक्ष्मीहरिभिः
चतुर्थीअर्धलक्ष्मीहरये अर्धलक्ष्मीहरिभ्याम् अर्धलक्ष्मीहरिभ्यः
पञ्चमीअर्धलक्ष्मीहरेः अर्धलक्ष्मीहरिभ्याम् अर्धलक्ष्मीहरिभ्यः
षष्ठीअर्धलक्ष्मीहरेः अर्धलक्ष्मीहर्योः अर्धलक्ष्मीहरीणाम्
सप्तमीअर्धलक्ष्मीहरौ अर्धलक्ष्मीहर्योः अर्धलक्ष्मीहरिषु

समास अर्धलक्ष्मीहरि

अव्यय ॰अर्धलक्ष्मीहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria