Declension table of ?arciciṣitavatī

Deva

FeminineSingularDualPlural
Nominativearciciṣitavatī arciciṣitavatyau arciciṣitavatyaḥ
Vocativearciciṣitavati arciciṣitavatyau arciciṣitavatyaḥ
Accusativearciciṣitavatīm arciciṣitavatyau arciciṣitavatīḥ
Instrumentalarciciṣitavatyā arciciṣitavatībhyām arciciṣitavatībhiḥ
Dativearciciṣitavatyai arciciṣitavatībhyām arciciṣitavatībhyaḥ
Ablativearciciṣitavatyāḥ arciciṣitavatībhyām arciciṣitavatībhyaḥ
Genitivearciciṣitavatyāḥ arciciṣitavatyoḥ arciciṣitavatīnām
Locativearciciṣitavatyām arciciṣitavatyoḥ arciciṣitavatīṣu

Compound arciciṣitavati - arciciṣitavatī -

Adverb -arciciṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria