Declension table of ?arcayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearcayiṣyamāṇā arcayiṣyamāṇe arcayiṣyamāṇāḥ
Vocativearcayiṣyamāṇe arcayiṣyamāṇe arcayiṣyamāṇāḥ
Accusativearcayiṣyamāṇām arcayiṣyamāṇe arcayiṣyamāṇāḥ
Instrumentalarcayiṣyamāṇayā arcayiṣyamāṇābhyām arcayiṣyamāṇābhiḥ
Dativearcayiṣyamāṇāyai arcayiṣyamāṇābhyām arcayiṣyamāṇābhyaḥ
Ablativearcayiṣyamāṇāyāḥ arcayiṣyamāṇābhyām arcayiṣyamāṇābhyaḥ
Genitivearcayiṣyamāṇāyāḥ arcayiṣyamāṇayoḥ arcayiṣyamāṇānām
Locativearcayiṣyamāṇāyām arcayiṣyamāṇayoḥ arcayiṣyamāṇāsu

Adverb -arcayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria