सुबन्तावली ?अररक

Roma

पुमान्एकद्विबहु
प्रथमाअररकः अररकौ अररकाः
सम्बोधनम्अररक अररकौ अररकाः
द्वितीयाअररकम् अररकौ अररकान्
तृतीयाअररकेण अररकाभ्याम् अररकैः अररकेभिः
चतुर्थीअररकाय अररकाभ्याम् अररकेभ्यः
पञ्चमीअररकात् अररकाभ्याम् अररकेभ्यः
षष्ठीअररकस्य अररकयोः अररकाणाम्
सप्तमीअररके अररकयोः अररकेषु

समास अररक

अव्यय ॰अररकम् ॰अररकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria