सुबन्तावली अरपचन

Roma

पुमान्एकद्विबहु
प्रथमाअरपचनः अरपचनौ अरपचनाः
सम्बोधनम्अरपचन अरपचनौ अरपचनाः
द्वितीयाअरपचनम् अरपचनौ अरपचनान्
तृतीयाअरपचनेन अरपचनाभ्याम् अरपचनैः अरपचनेभिः
चतुर्थीअरपचनाय अरपचनाभ्याम् अरपचनेभ्यः
पञ्चमीअरपचनात् अरपचनाभ्याम् अरपचनेभ्यः
षष्ठीअरपचनस्य अरपचनयोः अरपचनानाम्
सप्तमीअरपचने अरपचनयोः अरपचनेषु

समास अरपचन

अव्यय ॰अरपचनम् ॰अरपचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria