सुबन्तावली ?अरक

Roma

पुमान्एकद्विबहु
प्रथमाअरकः अरकौ अरकाः
सम्बोधनम्अरक अरकौ अरकाः
द्वितीयाअरकम् अरकौ अरकान्
तृतीयाअरकेण अरकाभ्याम् अरकैः अरकेभिः
चतुर्थीअरकाय अरकाभ्याम् अरकेभ्यः
पञ्चमीअरकात् अरकाभ्याम् अरकेभ्यः
षष्ठीअरकस्य अरकयोः अरकाणाम्
सप्तमीअरके अरकयोः अरकेषु

समास अरक

अव्यय ॰अरकम् ॰अरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria