सुबन्तावली ?अरण्यज

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यजः अरण्यजौ अरण्यजाः
सम्बोधनम्अरण्यज अरण्यजौ अरण्यजाः
द्वितीयाअरण्यजम् अरण्यजौ अरण्यजान्
तृतीयाअरण्यजेन अरण्यजाभ्याम् अरण्यजैः अरण्यजेभिः
चतुर्थीअरण्यजाय अरण्यजाभ्याम् अरण्यजेभ्यः
पञ्चमीअरण्यजात् अरण्यजाभ्याम् अरण्यजेभ्यः
षष्ठीअरण्यजस्य अरण्यजयोः अरण्यजानाम्
सप्तमीअरण्यजे अरण्यजयोः अरण्यजेषु

समास अरण्यज

अव्यय ॰अरण्यजम् ॰अरण्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria