सुबन्तावली ?अरङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाअरङ्गमः अरङ्गमौ अरङ्गमाः
सम्बोधनम्अरङ्गम अरङ्गमौ अरङ्गमाः
द्वितीयाअरङ्गमम् अरङ्गमौ अरङ्गमान्
तृतीयाअरङ्गमेण अरङ्गमाभ्याम् अरङ्गमैः अरङ्गमेभिः
चतुर्थीअरङ्गमाय अरङ्गमाभ्याम् अरङ्गमेभ्यः
पञ्चमीअरङ्गमात् अरङ्गमाभ्याम् अरङ्गमेभ्यः
षष्ठीअरङ्गमस्य अरङ्गमयोः अरङ्गमाणाम्
सप्तमीअरङ्गमे अरङ्गमयोः अरङ्गमेषु

समास अरङ्गम

अव्यय ॰अरङ्गमम् ॰अरङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria