सुबन्तावली ?अर्णववर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्णववर्णनम् अर्णववर्णने अर्णववर्णनानि
सम्बोधनम्अर्णववर्णन अर्णववर्णने अर्णववर्णनानि
द्वितीयाअर्णववर्णनम् अर्णववर्णने अर्णववर्णनानि
तृतीयाअर्णववर्णनेन अर्णववर्णनाभ्याम् अर्णववर्णनैः
चतुर्थीअर्णववर्णनाय अर्णववर्णनाभ्याम् अर्णववर्णनेभ्यः
पञ्चमीअर्णववर्णनात् अर्णववर्णनाभ्याम् अर्णववर्णनेभ्यः
षष्ठीअर्णववर्णनस्य अर्णववर्णनयोः अर्णववर्णनानाम्
सप्तमीअर्णववर्णने अर्णववर्णनयोः अर्णववर्णनेषु

समास अर्णववर्णन

अव्यय ॰अर्णववर्णनम् ॰अर्णववर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria