सुबन्तावली ?अप्रियाख्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमाअप्रियाख्यायी अप्रियाख्यायिणौ अप्रियाख्यायिणः
सम्बोधनम्अप्रियाख्यायिन् अप्रियाख्यायिणौ अप्रियाख्यायिणः
द्वितीयाअप्रियाख्यायिणम् अप्रियाख्यायिणौ अप्रियाख्यायिणः
तृतीयाअप्रियाख्यायिणा अप्रियाख्यायिभ्याम् अप्रियाख्यायिभिः
चतुर्थीअप्रियाख्यायिणे अप्रियाख्यायिभ्याम् अप्रियाख्यायिभ्यः
पञ्चमीअप्रियाख्यायिणः अप्रियाख्यायिभ्याम् अप्रियाख्यायिभ्यः
षष्ठीअप्रियाख्यायिणः अप्रियाख्यायिणोः अप्रियाख्यायिणाम्
सप्तमीअप्रियाख्यायिणि अप्रियाख्यायिणोः अप्रियाख्यायिषु

समास अप्रियाख्यायि

अव्यय ॰अप्रियाख्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria