सुबन्तावली ?अपञ्चम

Roma

पुमान्एकद्विबहु
प्रथमाअपञ्चमः अपञ्चमौ अपञ्चमाः
सम्बोधनम्अपञ्चम अपञ्चमौ अपञ्चमाः
द्वितीयाअपञ्चमम् अपञ्चमौ अपञ्चमान्
तृतीयाअपञ्चमेन अपञ्चमाभ्याम् अपञ्चमैः अपञ्चमेभिः
चतुर्थीअपञ्चमाय अपञ्चमाभ्याम् अपञ्चमेभ्यः
पञ्चमीअपञ्चमात् अपञ्चमाभ्याम् अपञ्चमेभ्यः
षष्ठीअपञ्चमस्य अपञ्चमयोः अपञ्चमानाम्
सप्तमीअपञ्चमे अपञ्चमयोः अपञ्चमेषु

समास अपञ्चम

अव्यय ॰अपञ्चमम् ॰अपञ्चमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria