Declension table of ?apavikta

Deva

NeuterSingularDualPlural
Nominativeapaviktam apavikte apaviktāni
Vocativeapavikta apavikte apaviktāni
Accusativeapaviktam apavikte apaviktāni
Instrumentalapaviktena apaviktābhyām apaviktaiḥ
Dativeapaviktāya apaviktābhyām apaviktebhyaḥ
Ablativeapaviktāt apaviktābhyām apaviktebhyaḥ
Genitiveapaviktasya apaviktayoḥ apaviktānām
Locativeapavikte apaviktayoḥ apavikteṣu

Compound apavikta -

Adverb -apaviktam -apaviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria