सुबन्तावली ?अपत्यवता

Roma

स्त्रीएकद्विबहु
प्रथमाअपत्यवता अपत्यवते अपत्यवताः
सम्बोधनम्अपत्यवते अपत्यवते अपत्यवताः
द्वितीयाअपत्यवताम् अपत्यवते अपत्यवताः
तृतीयाअपत्यवतया अपत्यवताभ्याम् अपत्यवताभिः
चतुर्थीअपत्यवतायै अपत्यवताभ्याम् अपत्यवताभ्यः
पञ्चमीअपत्यवतायाः अपत्यवताभ्याम् अपत्यवताभ्यः
षष्ठीअपत्यवतायाः अपत्यवतयोः अपत्यवतानाम्
सप्तमीअपत्यवतायाम् अपत्यवतयोः अपत्यवतासु

अव्यय ॰अपत्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria