सुबन्तावली ?अपत्यसच्

Roma

पुमान्एकद्विबहु
प्रथमाअपत्यसङ् अपत्यसञ्चौ अपत्यसञ्चः
सम्बोधनम्अपत्यसङ् अपत्यसञ्चौ अपत्यसञ्चः
द्वितीयाअपत्यसञ्चम् अपत्यसञ्चौ अपत्यसीचः
तृतीयाअपत्यसीचा अपत्यसग्भ्याम् अपत्यसग्भिः
चतुर्थीअपत्यसीचे अपत्यसग्भ्याम् अपत्यसग्भ्यः
पञ्चमीअपत्यसीचः अपत्यसग्भ्याम् अपत्यसग्भ्यः
षष्ठीअपत्यसीचः अपत्यसीचोः अपत्यसीचाम्
सप्तमीअपत्यसीचि अपत्यसीचोः अपत्यसक्षु

समास अपत्यसक्

अव्यय ॰अपत्यसङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria