सुबन्तावली ?अपरिम्लानललाटता

Roma

स्त्रीएकद्विबहु
प्रथमाअपरिम्लानललाटता अपरिम्लानललाटते अपरिम्लानललाटताः
सम्बोधनम्अपरिम्लानललाटते अपरिम्लानललाटते अपरिम्लानललाटताः
द्वितीयाअपरिम्लानललाटताम् अपरिम्लानललाटते अपरिम्लानललाटताः
तृतीयाअपरिम्लानललाटतया अपरिम्लानललाटताभ्याम् अपरिम्लानललाटताभिः
चतुर्थीअपरिम्लानललाटतायै अपरिम्लानललाटताभ्याम् अपरिम्लानललाटताभ्यः
पञ्चमीअपरिम्लानललाटतायाः अपरिम्लानललाटताभ्याम् अपरिम्लानललाटताभ्यः
षष्ठीअपरिम्लानललाटतायाः अपरिम्लानललाटतयोः अपरिम्लानललाटतानाम्
सप्तमीअपरिम्लानललाटतायाम् अपरिम्लानललाटतयोः अपरिम्लानललाटतासु

अव्यय ॰अपरिम्लानललाटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria