सुबन्तावली ?अपरवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाअपरवल्लभः अपरवल्लभौ अपरवल्लभाः
सम्बोधनम्अपरवल्लभ अपरवल्लभौ अपरवल्लभाः
द्वितीयाअपरवल्लभम् अपरवल्लभौ अपरवल्लभान्
तृतीयाअपरवल्लभेन अपरवल्लभाभ्याम् अपरवल्लभैः अपरवल्लभेभिः
चतुर्थीअपरवल्लभाय अपरवल्लभाभ्याम् अपरवल्लभेभ्यः
पञ्चमीअपरवल्लभात् अपरवल्लभाभ्याम् अपरवल्लभेभ्यः
षष्ठीअपरवल्लभस्य अपरवल्लभयोः अपरवल्लभानाम्
सप्तमीअपरवल्लभे अपरवल्लभयोः अपरवल्लभेषु

समास अपरवल्लभ

अव्यय ॰अपरवल्लभम् ॰अपरवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria