सुबन्तावली ?अपरहैमन

Roma

पुमान्एकद्विबहु
प्रथमाअपरहैमनः अपरहैमनौ अपरहैमनाः
सम्बोधनम्अपरहैमन अपरहैमनौ अपरहैमनाः
द्वितीयाअपरहैमनम् अपरहैमनौ अपरहैमनान्
तृतीयाअपरहैमनेन अपरहैमनाभ्याम् अपरहैमनैः अपरहैमनेभिः
चतुर्थीअपरहैमनाय अपरहैमनाभ्याम् अपरहैमनेभ्यः
पञ्चमीअपरहैमनात् अपरहैमनाभ्याम् अपरहैमनेभ्यः
षष्ठीअपरहैमनस्य अपरहैमनयोः अपरहैमनानाम्
सप्तमीअपरहैमने अपरहैमनयोः अपरहैमनेषु

समास अपरहैमन

अव्यय ॰अपरहैमनम् ॰अपरहैमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria