Declension table of ?apamīyamāna

Deva

MasculineSingularDualPlural
Nominativeapamīyamānaḥ apamīyamānau apamīyamānāḥ
Vocativeapamīyamāna apamīyamānau apamīyamānāḥ
Accusativeapamīyamānam apamīyamānau apamīyamānān
Instrumentalapamīyamānena apamīyamānābhyām apamīyamānaiḥ apamīyamānebhiḥ
Dativeapamīyamānāya apamīyamānābhyām apamīyamānebhyaḥ
Ablativeapamīyamānāt apamīyamānābhyām apamīyamānebhyaḥ
Genitiveapamīyamānasya apamīyamānayoḥ apamīyamānānām
Locativeapamīyamāne apamīyamānayoḥ apamīyamāneṣu

Compound apamīyamāna -

Adverb -apamīyamānam -apamīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria