सुबन्तावली ?अपह्नव

Roma

पुमान्एकद्विबहु
प्रथमाअपह्नवः अपह्नवौ अपह्नवाः
सम्बोधनम्अपह्नव अपह्नवौ अपह्नवाः
द्वितीयाअपह्नवम् अपह्नवौ अपह्नवान्
तृतीयाअपह्नवेन अपह्नवाभ्याम् अपह्नवैः अपह्नवेभिः
चतुर्थीअपह्नवाय अपह्नवाभ्याम् अपह्नवेभ्यः
पञ्चमीअपह्नवात् अपह्नवाभ्याम् अपह्नवेभ्यः
षष्ठीअपह्नवस्य अपह्नवयोः अपह्नवानाम्
सप्तमीअपह्नवे अपह्नवयोः अपह्नवेषु

समास अपह्नव

अव्यय ॰अपह्नवम् ॰अपह्नवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria