सुबन्तावली ?अपचमान

Roma

पुमान्एकद्विबहु
प्रथमाअपचमानः अपचमानौ अपचमानाः
सम्बोधनम्अपचमान अपचमानौ अपचमानाः
द्वितीयाअपचमानम् अपचमानौ अपचमानान्
तृतीयाअपचमानेन अपचमानाभ्याम् अपचमानैः अपचमानेभिः
चतुर्थीअपचमानाय अपचमानाभ्याम् अपचमानेभ्यः
पञ्चमीअपचमानात् अपचमानाभ्याम् अपचमानेभ्यः
षष्ठीअपचमानस्य अपचमानयोः अपचमानानाम्
सप्तमीअपचमाने अपचमानयोः अपचमानेषु

समास अपचमान

अव्यय ॰अपचमानम् ॰अपचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria