सुबन्तावली ?अपानपवन

Roma

पुमान्एकद्विबहु
प्रथमाअपानपवनः अपानपवनौ अपानपवनाः
सम्बोधनम्अपानपवन अपानपवनौ अपानपवनाः
द्वितीयाअपानपवनम् अपानपवनौ अपानपवनान्
तृतीयाअपानपवनेन अपानपवनाभ्याम् अपानपवनैः अपानपवनेभिः
चतुर्थीअपानपवनाय अपानपवनाभ्याम् अपानपवनेभ्यः
पञ्चमीअपानपवनात् अपानपवनाभ्याम् अपानपवनेभ्यः
षष्ठीअपानपवनस्य अपानपवनयोः अपानपवनानाम्
सप्तमीअपानपवने अपानपवनयोः अपानपवनेषु

समास अपानपवन

अव्यय ॰अपानपवनम् ॰अपानपवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria