सुबन्तावली ?अपाङ्गनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाअपाङ्गनेत्रः अपाङ्गनेत्रौ अपाङ्गनेत्राः
सम्बोधनम्अपाङ्गनेत्र अपाङ्गनेत्रौ अपाङ्गनेत्राः
द्वितीयाअपाङ्गनेत्रम् अपाङ्गनेत्रौ अपाङ्गनेत्रान्
तृतीयाअपाङ्गनेत्रेण अपाङ्गनेत्राभ्याम् अपाङ्गनेत्रैः अपाङ्गनेत्रेभिः
चतुर्थीअपाङ्गनेत्राय अपाङ्गनेत्राभ्याम् अपाङ्गनेत्रेभ्यः
पञ्चमीअपाङ्गनेत्रात् अपाङ्गनेत्राभ्याम् अपाङ्गनेत्रेभ्यः
षष्ठीअपाङ्गनेत्रस्य अपाङ्गनेत्रयोः अपाङ्गनेत्राणाम्
सप्तमीअपाङ्गनेत्रे अपाङ्गनेत्रयोः अपाङ्गनेत्रेषु

समास अपाङ्गनेत्र

अव्यय ॰अपाङ्गनेत्रम् ॰अपाङ्गनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria