सुबन्तावली ?अपटान्तर

Roma

पुमान्एकद्विबहु
प्रथमाअपटान्तरः अपटान्तरौ अपटान्तराः
सम्बोधनम्अपटान्तर अपटान्तरौ अपटान्तराः
द्वितीयाअपटान्तरम् अपटान्तरौ अपटान्तरान्
तृतीयाअपटान्तरेण अपटान्तराभ्याम् अपटान्तरैः अपटान्तरेभिः
चतुर्थीअपटान्तराय अपटान्तराभ्याम् अपटान्तरेभ्यः
पञ्चमीअपटान्तरात् अपटान्तराभ्याम् अपटान्तरेभ्यः
षष्ठीअपटान्तरस्य अपटान्तरयोः अपटान्तराणाम्
सप्तमीअपटान्तरे अपटान्तरयोः अपटान्तरेषु

समास अपटान्तर

अव्यय ॰अपटान्तरम् ॰अपटान्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria