सुबन्तावली ?अपृथग्धर्मशील

Roma

पुमान्एकद्विबहु
प्रथमाअपृथग्धर्मशीलः अपृथग्धर्मशीलौ अपृथग्धर्मशीलाः
सम्बोधनम्अपृथग्धर्मशील अपृथग्धर्मशीलौ अपृथग्धर्मशीलाः
द्वितीयाअपृथग्धर्मशीलम् अपृथग्धर्मशीलौ अपृथग्धर्मशीलान्
तृतीयाअपृथग्धर्मशीलेन अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलैः अपृथग्धर्मशीलेभिः
चतुर्थीअपृथग्धर्मशीलाय अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलेभ्यः
पञ्चमीअपृथग्धर्मशीलात् अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलेभ्यः
षष्ठीअपृथग्धर्मशीलस्य अपृथग्धर्मशीलयोः अपृथग्धर्मशीलानाम्
सप्तमीअपृथग्धर्मशीले अपृथग्धर्मशीलयोः अपृथग्धर्मशीलेषु

समास अपृथग्धर्मशील

अव्यय ॰अपृथग्धर्मशीलम् ॰अपृथग्धर्मशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria