Declension table of ?anvatīyamāna

Deva

MasculineSingularDualPlural
Nominativeanvatīyamānaḥ anvatīyamānau anvatīyamānāḥ
Vocativeanvatīyamāna anvatīyamānau anvatīyamānāḥ
Accusativeanvatīyamānam anvatīyamānau anvatīyamānān
Instrumentalanvatīyamānena anvatīyamānābhyām anvatīyamānaiḥ anvatīyamānebhiḥ
Dativeanvatīyamānāya anvatīyamānābhyām anvatīyamānebhyaḥ
Ablativeanvatīyamānāt anvatīyamānābhyām anvatīyamānebhyaḥ
Genitiveanvatīyamānasya anvatīyamānayoḥ anvatīyamānānām
Locativeanvatīyamāne anvatīyamānayoḥ anvatīyamāneṣu

Compound anvatīyamāna -

Adverb -anvatīyamānam -anvatīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria