Declension table of ?anucchīyamāna

Deva

NeuterSingularDualPlural
Nominativeanucchīyamānam anucchīyamāne anucchīyamānāni
Vocativeanucchīyamāna anucchīyamāne anucchīyamānāni
Accusativeanucchīyamānam anucchīyamāne anucchīyamānāni
Instrumentalanucchīyamānena anucchīyamānābhyām anucchīyamānaiḥ
Dativeanucchīyamānāya anucchīyamānābhyām anucchīyamānebhyaḥ
Ablativeanucchīyamānāt anucchīyamānābhyām anucchīyamānebhyaḥ
Genitiveanucchīyamānasya anucchīyamānayoḥ anucchīyamānānām
Locativeanucchīyamāne anucchīyamānayoḥ anucchīyamāneṣu

Compound anucchīyamāna -

Adverb -anucchīyamānam -anucchīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria