Declension table of ?anucchīyamāna

Deva

MasculineSingularDualPlural
Nominativeanucchīyamānaḥ anucchīyamānau anucchīyamānāḥ
Vocativeanucchīyamāna anucchīyamānau anucchīyamānāḥ
Accusativeanucchīyamānam anucchīyamānau anucchīyamānān
Instrumentalanucchīyamānena anucchīyamānābhyām anucchīyamānaiḥ anucchīyamānebhiḥ
Dativeanucchīyamānāya anucchīyamānābhyām anucchīyamānebhyaḥ
Ablativeanucchīyamānāt anucchīyamānābhyām anucchīyamānebhyaḥ
Genitiveanucchīyamānasya anucchīyamānayoḥ anucchīyamānānām
Locativeanucchīyamāne anucchīyamānayoḥ anucchīyamāneṣu

Compound anucchīyamāna -

Adverb -anucchīyamānam -anucchīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria