Declension table of ?anucchītavatī

Deva

FeminineSingularDualPlural
Nominativeanucchītavatī anucchītavatyau anucchītavatyaḥ
Vocativeanucchītavati anucchītavatyau anucchītavatyaḥ
Accusativeanucchītavatīm anucchītavatyau anucchītavatīḥ
Instrumentalanucchītavatyā anucchītavatībhyām anucchītavatībhiḥ
Dativeanucchītavatyai anucchītavatībhyām anucchītavatībhyaḥ
Ablativeanucchītavatyāḥ anucchītavatībhyām anucchītavatībhyaḥ
Genitiveanucchītavatyāḥ anucchītavatyoḥ anucchītavatīnām
Locativeanucchītavatyām anucchītavatyoḥ anucchītavatīṣu

Compound anucchītavati - anucchītavatī -

Adverb -anucchītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria