Declension table of ?anucchīta

Deva

NeuterSingularDualPlural
Nominativeanucchītam anucchīte anucchītāni
Vocativeanucchīta anucchīte anucchītāni
Accusativeanucchītam anucchīte anucchītāni
Instrumentalanucchītena anucchītābhyām anucchītaiḥ
Dativeanucchītāya anucchītābhyām anucchītebhyaḥ
Ablativeanucchītāt anucchītābhyām anucchītebhyaḥ
Genitiveanucchītasya anucchītayoḥ anucchītānām
Locativeanucchīte anucchītayoḥ anucchīteṣu

Compound anucchīta -

Adverb -anucchītam -anucchītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria