Declension table of ?anucchīta

Deva

MasculineSingularDualPlural
Nominativeanucchītaḥ anucchītau anucchītāḥ
Vocativeanucchīta anucchītau anucchītāḥ
Accusativeanucchītam anucchītau anucchītān
Instrumentalanucchītena anucchītābhyām anucchītaiḥ anucchītebhiḥ
Dativeanucchītāya anucchītābhyām anucchītebhyaḥ
Ablativeanucchītāt anucchītābhyām anucchītebhyaḥ
Genitiveanucchītasya anucchītayoḥ anucchītānām
Locativeanucchīte anucchītayoḥ anucchīteṣu

Compound anucchīta -

Adverb -anucchītam -anucchītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria