Declension table of ?anucchavitavya

Deva

MasculineSingularDualPlural
Nominativeanucchavitavyaḥ anucchavitavyau anucchavitavyāḥ
Vocativeanucchavitavya anucchavitavyau anucchavitavyāḥ
Accusativeanucchavitavyam anucchavitavyau anucchavitavyān
Instrumentalanucchavitavyena anucchavitavyābhyām anucchavitavyaiḥ anucchavitavyebhiḥ
Dativeanucchavitavyāya anucchavitavyābhyām anucchavitavyebhyaḥ
Ablativeanucchavitavyāt anucchavitavyābhyām anucchavitavyebhyaḥ
Genitiveanucchavitavyasya anucchavitavyayoḥ anucchavitavyānām
Locativeanucchavitavye anucchavitavyayoḥ anucchavitavyeṣu

Compound anucchavitavya -

Adverb -anucchavitavyam -anucchavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria