Declension table of ?anucchaviṣyat

Deva

NeuterSingularDualPlural
Nominativeanucchaviṣyat anucchaviṣyantī anucchaviṣyatī anucchaviṣyanti
Vocativeanucchaviṣyat anucchaviṣyantī anucchaviṣyatī anucchaviṣyanti
Accusativeanucchaviṣyat anucchaviṣyantī anucchaviṣyatī anucchaviṣyanti
Instrumentalanucchaviṣyatā anucchaviṣyadbhyām anucchaviṣyadbhiḥ
Dativeanucchaviṣyate anucchaviṣyadbhyām anucchaviṣyadbhyaḥ
Ablativeanucchaviṣyataḥ anucchaviṣyadbhyām anucchaviṣyadbhyaḥ
Genitiveanucchaviṣyataḥ anucchaviṣyatoḥ anucchaviṣyatām
Locativeanucchaviṣyati anucchaviṣyatoḥ anucchaviṣyatsu

Adverb -anucchaviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria