Declension table of ?anucchaviṣyat

Deva

MasculineSingularDualPlural
Nominativeanucchaviṣyan anucchaviṣyantau anucchaviṣyantaḥ
Vocativeanucchaviṣyan anucchaviṣyantau anucchaviṣyantaḥ
Accusativeanucchaviṣyantam anucchaviṣyantau anucchaviṣyataḥ
Instrumentalanucchaviṣyatā anucchaviṣyadbhyām anucchaviṣyadbhiḥ
Dativeanucchaviṣyate anucchaviṣyadbhyām anucchaviṣyadbhyaḥ
Ablativeanucchaviṣyataḥ anucchaviṣyadbhyām anucchaviṣyadbhyaḥ
Genitiveanucchaviṣyataḥ anucchaviṣyatoḥ anucchaviṣyatām
Locativeanucchaviṣyati anucchaviṣyatoḥ anucchaviṣyatsu

Compound anucchaviṣyat -

Adverb -anucchaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria