Declension table of ?anucchaviṣyantī

Deva

FeminineSingularDualPlural
Nominativeanucchaviṣyantī anucchaviṣyantyau anucchaviṣyantyaḥ
Vocativeanucchaviṣyanti anucchaviṣyantyau anucchaviṣyantyaḥ
Accusativeanucchaviṣyantīm anucchaviṣyantyau anucchaviṣyantīḥ
Instrumentalanucchaviṣyantyā anucchaviṣyantībhyām anucchaviṣyantībhiḥ
Dativeanucchaviṣyantyai anucchaviṣyantībhyām anucchaviṣyantībhyaḥ
Ablativeanucchaviṣyantyāḥ anucchaviṣyantībhyām anucchaviṣyantībhyaḥ
Genitiveanucchaviṣyantyāḥ anucchaviṣyantyoḥ anucchaviṣyantīnām
Locativeanucchaviṣyantyām anucchaviṣyantyoḥ anucchaviṣyantīṣu

Compound anucchaviṣyanti - anucchaviṣyantī -

Adverb -anucchaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria