Declension table of ?anucchaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanucchaviṣyamāṇā anucchaviṣyamāṇe anucchaviṣyamāṇāḥ
Vocativeanucchaviṣyamāṇe anucchaviṣyamāṇe anucchaviṣyamāṇāḥ
Accusativeanucchaviṣyamāṇām anucchaviṣyamāṇe anucchaviṣyamāṇāḥ
Instrumentalanucchaviṣyamāṇayā anucchaviṣyamāṇābhyām anucchaviṣyamāṇābhiḥ
Dativeanucchaviṣyamāṇāyai anucchaviṣyamāṇābhyām anucchaviṣyamāṇābhyaḥ
Ablativeanucchaviṣyamāṇāyāḥ anucchaviṣyamāṇābhyām anucchaviṣyamāṇābhyaḥ
Genitiveanucchaviṣyamāṇāyāḥ anucchaviṣyamāṇayoḥ anucchaviṣyamāṇānām
Locativeanucchaviṣyamāṇāyām anucchaviṣyamāṇayoḥ anucchaviṣyamāṇāsu

Adverb -anucchaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria